| A Modern Mantra |
|---|
| kridantam antar-vrajam atmanam svam |
| samam vayasyaih pasu-pala-balaih |
| premna yasoda prajuhava krsnam |
| govinda damodara madhaveti |
| kridantam antar-vrajam atmanam svam |
| samam vayasyaih pasu-pala-balaih |
| premna yasoda prajuhava krsnam |
| govinda damodara madhaveti |
| kridantam antar-vrajam atmanam svam |
| samam vayasyaih pasu-pala-balaih |
| premna yasoda prajuhava krsnam |
| govinda damodara madhaveti |
